The best Side of bhairav kavach

Wiki Article

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।



कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

भगवान शिव ने पांच साल के बच्चे का website अवतार धारण किया जिसे बटुक भैरव कहा जाता है।



कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page